Declension table of ?uddhārya

Deva

MasculineSingularDualPlural
Nominativeuddhāryaḥ uddhāryau uddhāryāḥ
Vocativeuddhārya uddhāryau uddhāryāḥ
Accusativeuddhāryam uddhāryau uddhāryān
Instrumentaluddhāryeṇa uddhāryābhyām uddhāryaiḥ uddhāryebhiḥ
Dativeuddhāryāya uddhāryābhyām uddhāryebhyaḥ
Ablativeuddhāryāt uddhāryābhyām uddhāryebhyaḥ
Genitiveuddhāryasya uddhāryayoḥ uddhāryāṇām
Locativeuddhārye uddhāryayoḥ uddhāryeṣu

Compound uddhārya -

Adverb -uddhāryam -uddhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria