Declension table of ?uddhāritā

Deva

FeminineSingularDualPlural
Nominativeuddhāritā uddhārite uddhāritāḥ
Vocativeuddhārite uddhārite uddhāritāḥ
Accusativeuddhāritām uddhārite uddhāritāḥ
Instrumentaluddhāritayā uddhāritābhyām uddhāritābhiḥ
Dativeuddhāritāyai uddhāritābhyām uddhāritābhyaḥ
Ablativeuddhāritāyāḥ uddhāritābhyām uddhāritābhyaḥ
Genitiveuddhāritāyāḥ uddhāritayoḥ uddhāritānām
Locativeuddhāritāyām uddhāritayoḥ uddhāritāsu

Adverb -uddhāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria