Declension table of ?uddhārita

Deva

MasculineSingularDualPlural
Nominativeuddhāritaḥ uddhāritau uddhāritāḥ
Vocativeuddhārita uddhāritau uddhāritāḥ
Accusativeuddhāritam uddhāritau uddhāritān
Instrumentaluddhāritena uddhāritābhyām uddhāritaiḥ uddhāritebhiḥ
Dativeuddhāritāya uddhāritābhyām uddhāritebhyaḥ
Ablativeuddhāritāt uddhāritābhyām uddhāritebhyaḥ
Genitiveuddhāritasya uddhāritayoḥ uddhāritānām
Locativeuddhārite uddhāritayoḥ uddhāriteṣu

Compound uddhārita -

Adverb -uddhāritam -uddhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria