Declension table of ?uddhāravibhāga

Deva

MasculineSingularDualPlural
Nominativeuddhāravibhāgaḥ uddhāravibhāgau uddhāravibhāgāḥ
Vocativeuddhāravibhāga uddhāravibhāgau uddhāravibhāgāḥ
Accusativeuddhāravibhāgam uddhāravibhāgau uddhāravibhāgān
Instrumentaluddhāravibhāgeṇa uddhāravibhāgābhyām uddhāravibhāgaiḥ uddhāravibhāgebhiḥ
Dativeuddhāravibhāgāya uddhāravibhāgābhyām uddhāravibhāgebhyaḥ
Ablativeuddhāravibhāgāt uddhāravibhāgābhyām uddhāravibhāgebhyaḥ
Genitiveuddhāravibhāgasya uddhāravibhāgayoḥ uddhāravibhāgāṇām
Locativeuddhāravibhāge uddhāravibhāgayoḥ uddhāravibhāgeṣu

Compound uddhāravibhāga -

Adverb -uddhāravibhāgam -uddhāravibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria