Declension table of ?uddhāraka

Deva

NeuterSingularDualPlural
Nominativeuddhārakam uddhārake uddhārakāṇi
Vocativeuddhāraka uddhārake uddhārakāṇi
Accusativeuddhārakam uddhārake uddhārakāṇi
Instrumentaluddhārakeṇa uddhārakābhyām uddhārakaiḥ
Dativeuddhārakāya uddhārakābhyām uddhārakebhyaḥ
Ablativeuddhārakāt uddhārakābhyām uddhārakebhyaḥ
Genitiveuddhārakasya uddhārakayoḥ uddhārakāṇām
Locativeuddhārake uddhārakayoḥ uddhārakeṣu

Compound uddhāraka -

Adverb -uddhārakam -uddhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria