Declension table of ?uddhāntā

Deva

FeminineSingularDualPlural
Nominativeuddhāntā uddhānte uddhāntāḥ
Vocativeuddhānte uddhānte uddhāntāḥ
Accusativeuddhāntām uddhānte uddhāntāḥ
Instrumentaluddhāntayā uddhāntābhyām uddhāntābhiḥ
Dativeuddhāntāyai uddhāntābhyām uddhāntābhyaḥ
Ablativeuddhāntāyāḥ uddhāntābhyām uddhāntābhyaḥ
Genitiveuddhāntāyāḥ uddhāntayoḥ uddhāntānām
Locativeuddhāntāyām uddhāntayoḥ uddhāntāsu

Adverb -uddhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria