Declension table of ?uddhānta

Deva

MasculineSingularDualPlural
Nominativeuddhāntaḥ uddhāntau uddhāntāḥ
Vocativeuddhānta uddhāntau uddhāntāḥ
Accusativeuddhāntam uddhāntau uddhāntān
Instrumentaluddhāntena uddhāntābhyām uddhāntaiḥ uddhāntebhiḥ
Dativeuddhāntāya uddhāntābhyām uddhāntebhyaḥ
Ablativeuddhāntāt uddhāntābhyām uddhāntebhyaḥ
Genitiveuddhāntasya uddhāntayoḥ uddhāntānām
Locativeuddhānte uddhāntayoḥ uddhānteṣu

Compound uddhānta -

Adverb -uddhāntam -uddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria