Declension table of ?uddhāna

Deva

NeuterSingularDualPlural
Nominativeuddhānam uddhāne uddhānāni
Vocativeuddhāna uddhāne uddhānāni
Accusativeuddhānam uddhāne uddhānāni
Instrumentaluddhānena uddhānābhyām uddhānaiḥ
Dativeuddhānāya uddhānābhyām uddhānebhyaḥ
Ablativeuddhānāt uddhānābhyām uddhānebhyaḥ
Genitiveuddhānasya uddhānayoḥ uddhānānām
Locativeuddhāne uddhānayoḥ uddhāneṣu

Compound uddhāna -

Adverb -uddhānam -uddhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria