Declension table of uddhṛtasneha

Deva

NeuterSingularDualPlural
Nominativeuddhṛtasneham uddhṛtasnehe uddhṛtasnehāni
Vocativeuddhṛtasneha uddhṛtasnehe uddhṛtasnehāni
Accusativeuddhṛtasneham uddhṛtasnehe uddhṛtasnehāni
Instrumentaluddhṛtasnehena uddhṛtasnehābhyām uddhṛtasnehaiḥ
Dativeuddhṛtasnehāya uddhṛtasnehābhyām uddhṛtasnehebhyaḥ
Ablativeuddhṛtasnehāt uddhṛtasnehābhyām uddhṛtasnehebhyaḥ
Genitiveuddhṛtasnehasya uddhṛtasnehayoḥ uddhṛtasnehānām
Locativeuddhṛtasnehe uddhṛtasnehayoḥ uddhṛtasneheṣu

Compound uddhṛtasneha -

Adverb -uddhṛtasneham -uddhṛtasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria