Declension table of ?uddhṛtāri

Deva

NeuterSingularDualPlural
Nominativeuddhṛtāri uddhṛtāriṇī uddhṛtārīṇi
Vocativeuddhṛtāri uddhṛtāriṇī uddhṛtārīṇi
Accusativeuddhṛtāri uddhṛtāriṇī uddhṛtārīṇi
Instrumentaluddhṛtāriṇā uddhṛtāribhyām uddhṛtāribhiḥ
Dativeuddhṛtāriṇe uddhṛtāribhyām uddhṛtāribhyaḥ
Ablativeuddhṛtāriṇaḥ uddhṛtāribhyām uddhṛtāribhyaḥ
Genitiveuddhṛtāriṇaḥ uddhṛtāriṇoḥ uddhṛtārīṇām
Locativeuddhṛtāriṇi uddhṛtāriṇoḥ uddhṛtāriṣu

Compound uddhṛtāri -

Adverb -uddhṛtāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria