Declension table of uddhṛta

Deva

NeuterSingularDualPlural
Nominativeuddhṛtam uddhṛte uddhṛtāni
Vocativeuddhṛta uddhṛte uddhṛtāni
Accusativeuddhṛtam uddhṛte uddhṛtāni
Instrumentaluddhṛtena uddhṛtābhyām uddhṛtaiḥ
Dativeuddhṛtāya uddhṛtābhyām uddhṛtebhyaḥ
Ablativeuddhṛtāt uddhṛtābhyām uddhṛtebhyaḥ
Genitiveuddhṛtasya uddhṛtayoḥ uddhṛtānām
Locativeuddhṛte uddhṛtayoḥ uddhṛteṣu

Compound uddhṛta -

Adverb -uddhṛtam -uddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria