Declension table of ?uddeśyapādapa

Deva

MasculineSingularDualPlural
Nominativeuddeśyapādapaḥ uddeśyapādapau uddeśyapādapāḥ
Vocativeuddeśyapādapa uddeśyapādapau uddeśyapādapāḥ
Accusativeuddeśyapādapam uddeśyapādapau uddeśyapādapān
Instrumentaluddeśyapādapena uddeśyapādapābhyām uddeśyapādapaiḥ uddeśyapādapebhiḥ
Dativeuddeśyapādapāya uddeśyapādapābhyām uddeśyapādapebhyaḥ
Ablativeuddeśyapādapāt uddeśyapādapābhyām uddeśyapādapebhyaḥ
Genitiveuddeśyapādapasya uddeśyapādapayoḥ uddeśyapādapānām
Locativeuddeśyapādape uddeśyapādapayoḥ uddeśyapādapeṣu

Compound uddeśyapādapa -

Adverb -uddeśyapādapam -uddeśyapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria