Declension table of uddeśya

Deva

MasculineSingularDualPlural
Nominativeuddeśyaḥ uddeśyau uddeśyāḥ
Vocativeuddeśya uddeśyau uddeśyāḥ
Accusativeuddeśyam uddeśyau uddeśyān
Instrumentaluddeśyena uddeśyābhyām uddeśyaiḥ uddeśyebhiḥ
Dativeuddeśyāya uddeśyābhyām uddeśyebhyaḥ
Ablativeuddeśyāt uddeśyābhyām uddeśyebhyaḥ
Genitiveuddeśyasya uddeśyayoḥ uddeśyānām
Locativeuddeśye uddeśyayoḥ uddeśyeṣu

Compound uddeśya -

Adverb -uddeśyam -uddeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria