Declension table of ?uddeśin

Deva

MasculineSingularDualPlural
Nominativeuddeśī uddeśinau uddeśinaḥ
Vocativeuddeśin uddeśinau uddeśinaḥ
Accusativeuddeśinam uddeśinau uddeśinaḥ
Instrumentaluddeśinā uddeśibhyām uddeśibhiḥ
Dativeuddeśine uddeśibhyām uddeśibhyaḥ
Ablativeuddeśinaḥ uddeśibhyām uddeśibhyaḥ
Genitiveuddeśinaḥ uddeśinoḥ uddeśinām
Locativeuddeśini uddeśinoḥ uddeśiṣu

Compound uddeśi -

Adverb -uddeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria