Declension table of ?uddeśavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeuddeśavṛkṣaḥ uddeśavṛkṣau uddeśavṛkṣāḥ
Vocativeuddeśavṛkṣa uddeśavṛkṣau uddeśavṛkṣāḥ
Accusativeuddeśavṛkṣam uddeśavṛkṣau uddeśavṛkṣān
Instrumentaluddeśavṛkṣeṇa uddeśavṛkṣābhyām uddeśavṛkṣaiḥ uddeśavṛkṣebhiḥ
Dativeuddeśavṛkṣāya uddeśavṛkṣābhyām uddeśavṛkṣebhyaḥ
Ablativeuddeśavṛkṣāt uddeśavṛkṣābhyām uddeśavṛkṣebhyaḥ
Genitiveuddeśavṛkṣasya uddeśavṛkṣayoḥ uddeśavṛkṣāṇām
Locativeuddeśavṛkṣe uddeśavṛkṣayoḥ uddeśavṛkṣeṣu

Compound uddeśavṛkṣa -

Adverb -uddeśavṛkṣam -uddeśavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria