Declension table of ?uddeśapādapa

Deva

MasculineSingularDualPlural
Nominativeuddeśapādapaḥ uddeśapādapau uddeśapādapāḥ
Vocativeuddeśapādapa uddeśapādapau uddeśapādapāḥ
Accusativeuddeśapādapam uddeśapādapau uddeśapādapān
Instrumentaluddeśapādapena uddeśapādapābhyām uddeśapādapaiḥ uddeśapādapebhiḥ
Dativeuddeśapādapāya uddeśapādapābhyām uddeśapādapebhyaḥ
Ablativeuddeśapādapāt uddeśapādapābhyām uddeśapādapebhyaḥ
Genitiveuddeśapādapasya uddeśapādapayoḥ uddeśapādapānām
Locativeuddeśapādape uddeśapādapayoḥ uddeśapādapeṣu

Compound uddeśapādapa -

Adverb -uddeśapādapam -uddeśapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria