Declension table of ?uddeśana

Deva

NeuterSingularDualPlural
Nominativeuddeśanam uddeśane uddeśanāni
Vocativeuddeśana uddeśane uddeśanāni
Accusativeuddeśanam uddeśane uddeśanāni
Instrumentaluddeśanena uddeśanābhyām uddeśanaiḥ
Dativeuddeśanāya uddeśanābhyām uddeśanebhyaḥ
Ablativeuddeśanāt uddeśanābhyām uddeśanebhyaḥ
Genitiveuddeśanasya uddeśanayoḥ uddeśanānām
Locativeuddeśane uddeśanayoḥ uddeśaneṣu

Compound uddeśana -

Adverb -uddeśanam -uddeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria