Declension table of ?uddeṣṭṛ

Deva

NeuterSingularDualPlural
Nominativeuddeṣṭṛ uddeṣṭṛṇī uddeṣṭṝṇi
Vocativeuddeṣṭṛ uddeṣṭṛṇī uddeṣṭṝṇi
Accusativeuddeṣṭṛ uddeṣṭṛṇī uddeṣṭṝṇi
Instrumentaluddeṣṭṛṇā uddeṣṭṛbhyām uddeṣṭṛbhiḥ
Dativeuddeṣṭṛṇe uddeṣṭṛbhyām uddeṣṭṛbhyaḥ
Ablativeuddeṣṭṛṇaḥ uddeṣṭṛbhyām uddeṣṭṛbhyaḥ
Genitiveuddeṣṭṛṇaḥ uddeṣṭṛṇoḥ uddeṣṭṝṇām
Locativeuddeṣṭṛṇi uddeṣṭṛṇoḥ uddeṣṭṛṣu

Compound uddeṣṭṛ -

Adverb -uddeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria