Declension table of ?uddeṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeuddeṣṭā uddeṣṭārau uddeṣṭāraḥ
Vocativeuddeṣṭaḥ uddeṣṭārau uddeṣṭāraḥ
Accusativeuddeṣṭāram uddeṣṭārau uddeṣṭṝn
Instrumentaluddeṣṭrā uddeṣṭṛbhyām uddeṣṭṛbhiḥ
Dativeuddeṣṭre uddeṣṭṛbhyām uddeṣṭṛbhyaḥ
Ablativeuddeṣṭuḥ uddeṣṭṛbhyām uddeṣṭṛbhyaḥ
Genitiveuddeṣṭuḥ uddeṣṭroḥ uddeṣṭṝṇām
Locativeuddeṣṭari uddeṣṭroḥ uddeṣṭṛṣu

Compound uddeṣṭṛ -

Adverb -uddeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria