Declension table of ?uddarśita

Deva

NeuterSingularDualPlural
Nominativeuddarśitam uddarśite uddarśitāni
Vocativeuddarśita uddarśite uddarśitāni
Accusativeuddarśitam uddarśite uddarśitāni
Instrumentaluddarśitena uddarśitābhyām uddarśitaiḥ
Dativeuddarśitāya uddarśitābhyām uddarśitebhyaḥ
Ablativeuddarśitāt uddarśitābhyām uddarśitebhyaḥ
Genitiveuddarśitasya uddarśitayoḥ uddarśitānām
Locativeuddarśite uddarśitayoḥ uddarśiteṣu

Compound uddarśita -

Adverb -uddarśitam -uddarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria