Declension table of ?uddarśita

Deva

MasculineSingularDualPlural
Nominativeuddarśitaḥ uddarśitau uddarśitāḥ
Vocativeuddarśita uddarśitau uddarśitāḥ
Accusativeuddarśitam uddarśitau uddarśitān
Instrumentaluddarśitena uddarśitābhyām uddarśitaiḥ uddarśitebhiḥ
Dativeuddarśitāya uddarśitābhyām uddarśitebhyaḥ
Ablativeuddarśitāt uddarśitābhyām uddarśitebhyaḥ
Genitiveuddarśitasya uddarśitayoḥ uddarśitānām
Locativeuddarśite uddarśitayoḥ uddarśiteṣu

Compound uddarśita -

Adverb -uddarśitam -uddarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria