Declension table of ?uddanturā

Deva

FeminineSingularDualPlural
Nominativeuddanturā uddanture uddanturāḥ
Vocativeuddanture uddanture uddanturāḥ
Accusativeuddanturām uddanture uddanturāḥ
Instrumentaluddanturayā uddanturābhyām uddanturābhiḥ
Dativeuddanturāyai uddanturābhyām uddanturābhyaḥ
Ablativeuddanturāyāḥ uddanturābhyām uddanturābhyaḥ
Genitiveuddanturāyāḥ uddanturayoḥ uddanturāṇām
Locativeuddanturāyām uddanturayoḥ uddanturāsu

Adverb -uddanturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria