Declension table of ?uddāna

Deva

NeuterSingularDualPlural
Nominativeuddānam uddāne uddānāni
Vocativeuddāna uddāne uddānāni
Accusativeuddānam uddāne uddānāni
Instrumentaluddānena uddānābhyām uddānaiḥ
Dativeuddānāya uddānābhyām uddānebhyaḥ
Ablativeuddānāt uddānābhyām uddānebhyaḥ
Genitiveuddānasya uddānayoḥ uddānānām
Locativeuddāne uddānayoḥ uddāneṣu

Compound uddāna -

Adverb -uddānam -uddānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria