Declension table of ?uddālakāyana

Deva

MasculineSingularDualPlural
Nominativeuddālakāyanaḥ uddālakāyanau uddālakāyanāḥ
Vocativeuddālakāyana uddālakāyanau uddālakāyanāḥ
Accusativeuddālakāyanam uddālakāyanau uddālakāyanān
Instrumentaluddālakāyanena uddālakāyanābhyām uddālakāyanaiḥ uddālakāyanebhiḥ
Dativeuddālakāyanāya uddālakāyanābhyām uddālakāyanebhyaḥ
Ablativeuddālakāyanāt uddālakāyanābhyām uddālakāyanebhyaḥ
Genitiveuddālakāyanasya uddālakāyanayoḥ uddālakāyanānām
Locativeuddālakāyane uddālakāyanayoḥ uddālakāyaneṣu

Compound uddālakāyana -

Adverb -uddālakāyanam -uddālakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria