Declension table of ?uddāla

Deva

MasculineSingularDualPlural
Nominativeuddālaḥ uddālau uddālāḥ
Vocativeuddāla uddālau uddālāḥ
Accusativeuddālam uddālau uddālān
Instrumentaluddālena uddālābhyām uddālaiḥ uddālebhiḥ
Dativeuddālāya uddālābhyām uddālebhyaḥ
Ablativeuddālāt uddālābhyām uddālebhyaḥ
Genitiveuddālasya uddālayoḥ uddālānām
Locativeuddāle uddālayoḥ uddāleṣu

Compound uddāla -

Adverb -uddālam -uddālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria