Declension table of ?uddāha

Deva

MasculineSingularDualPlural
Nominativeuddāhaḥ uddāhau uddāhāḥ
Vocativeuddāha uddāhau uddāhāḥ
Accusativeuddāham uddāhau uddāhān
Instrumentaluddāhena uddāhābhyām uddāhaiḥ uddāhebhiḥ
Dativeuddāhāya uddāhābhyām uddāhebhyaḥ
Ablativeuddāhāt uddāhābhyām uddāhebhyaḥ
Genitiveuddāhasya uddāhayoḥ uddāhānām
Locativeuddāhe uddāhayoḥ uddāheṣu

Compound uddāha -

Adverb -uddāham -uddāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria