Declension table of ?uddaṇḍita

Deva

MasculineSingularDualPlural
Nominativeuddaṇḍitaḥ uddaṇḍitau uddaṇḍitāḥ
Vocativeuddaṇḍita uddaṇḍitau uddaṇḍitāḥ
Accusativeuddaṇḍitam uddaṇḍitau uddaṇḍitān
Instrumentaluddaṇḍitena uddaṇḍitābhyām uddaṇḍitaiḥ uddaṇḍitebhiḥ
Dativeuddaṇḍitāya uddaṇḍitābhyām uddaṇḍitebhyaḥ
Ablativeuddaṇḍitāt uddaṇḍitābhyām uddaṇḍitebhyaḥ
Genitiveuddaṇḍitasya uddaṇḍitayoḥ uddaṇḍitānām
Locativeuddaṇḍite uddaṇḍitayoḥ uddaṇḍiteṣu

Compound uddaṇḍita -

Adverb -uddaṇḍitam -uddaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria