Declension table of ?uddaṇḍapāla

Deva

MasculineSingularDualPlural
Nominativeuddaṇḍapālaḥ uddaṇḍapālau uddaṇḍapālāḥ
Vocativeuddaṇḍapāla uddaṇḍapālau uddaṇḍapālāḥ
Accusativeuddaṇḍapālam uddaṇḍapālau uddaṇḍapālān
Instrumentaluddaṇḍapālena uddaṇḍapālābhyām uddaṇḍapālaiḥ uddaṇḍapālebhiḥ
Dativeuddaṇḍapālāya uddaṇḍapālābhyām uddaṇḍapālebhyaḥ
Ablativeuddaṇḍapālāt uddaṇḍapālābhyām uddaṇḍapālebhyaḥ
Genitiveuddaṇḍapālasya uddaṇḍapālayoḥ uddaṇḍapālānām
Locativeuddaṇḍapāle uddaṇḍapālayoḥ uddaṇḍapāleṣu

Compound uddaṇḍapāla -

Adverb -uddaṇḍapālam -uddaṇḍapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria