Declension table of ?uddaṇḍakavi

Deva

MasculineSingularDualPlural
Nominativeuddaṇḍakaviḥ uddaṇḍakavī uddaṇḍakavayaḥ
Vocativeuddaṇḍakave uddaṇḍakavī uddaṇḍakavayaḥ
Accusativeuddaṇḍakavim uddaṇḍakavī uddaṇḍakavīn
Instrumentaluddaṇḍakavinā uddaṇḍakavibhyām uddaṇḍakavibhiḥ
Dativeuddaṇḍakavaye uddaṇḍakavibhyām uddaṇḍakavibhyaḥ
Ablativeuddaṇḍakaveḥ uddaṇḍakavibhyām uddaṇḍakavibhyaḥ
Genitiveuddaṇḍakaveḥ uddaṇḍakavyoḥ uddaṇḍakavīnām
Locativeuddaṇḍakavau uddaṇḍakavyoḥ uddaṇḍakaviṣu

Compound uddaṇḍakavi -

Adverb -uddaṇḍakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria