Declension table of ?uddaṇḍā

Deva

FeminineSingularDualPlural
Nominativeuddaṇḍā uddaṇḍe uddaṇḍāḥ
Vocativeuddaṇḍe uddaṇḍe uddaṇḍāḥ
Accusativeuddaṇḍām uddaṇḍe uddaṇḍāḥ
Instrumentaluddaṇḍayā uddaṇḍābhyām uddaṇḍābhiḥ
Dativeuddaṇḍāyai uddaṇḍābhyām uddaṇḍābhyaḥ
Ablativeuddaṇḍāyāḥ uddaṇḍābhyām uddaṇḍābhyaḥ
Genitiveuddaṇḍāyāḥ uddaṇḍayoḥ uddaṇḍānām
Locativeuddaṇḍāyām uddaṇḍayoḥ uddaṇḍāsu

Adverb -uddaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria