Declension table of uddaṇḍa

Deva

MasculineSingularDualPlural
Nominativeuddaṇḍaḥ uddaṇḍau uddaṇḍāḥ
Vocativeuddaṇḍa uddaṇḍau uddaṇḍāḥ
Accusativeuddaṇḍam uddaṇḍau uddaṇḍān
Instrumentaluddaṇḍena uddaṇḍābhyām uddaṇḍaiḥ uddaṇḍebhiḥ
Dativeuddaṇḍāya uddaṇḍābhyām uddaṇḍebhyaḥ
Ablativeuddaṇḍāt uddaṇḍābhyām uddaṇḍebhyaḥ
Genitiveuddaṇḍasya uddaṇḍayoḥ uddaṇḍānām
Locativeuddaṇḍe uddaṇḍayoḥ uddaṇḍeṣu

Compound uddaṇḍa -

Adverb -uddaṇḍam -uddaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria