Declension table of ?uddṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeuddṛṣṭā uddṛṣṭe uddṛṣṭāḥ
Vocativeuddṛṣṭe uddṛṣṭe uddṛṣṭāḥ
Accusativeuddṛṣṭām uddṛṣṭe uddṛṣṭāḥ
Instrumentaluddṛṣṭayā uddṛṣṭābhyām uddṛṣṭābhiḥ
Dativeuddṛṣṭāyai uddṛṣṭābhyām uddṛṣṭābhyaḥ
Ablativeuddṛṣṭāyāḥ uddṛṣṭābhyām uddṛṣṭābhyaḥ
Genitiveuddṛṣṭāyāḥ uddṛṣṭayoḥ uddṛṣṭānām
Locativeuddṛṣṭāyām uddṛṣṭayoḥ uddṛṣṭāsu

Adverb -uddṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria