Declension table of ?uddṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeuddṛṣṭam uddṛṣṭe uddṛṣṭāni
Vocativeuddṛṣṭa uddṛṣṭe uddṛṣṭāni
Accusativeuddṛṣṭam uddṛṣṭe uddṛṣṭāni
Instrumentaluddṛṣṭena uddṛṣṭābhyām uddṛṣṭaiḥ
Dativeuddṛṣṭāya uddṛṣṭābhyām uddṛṣṭebhyaḥ
Ablativeuddṛṣṭāt uddṛṣṭābhyām uddṛṣṭebhyaḥ
Genitiveuddṛṣṭasya uddṛṣṭayoḥ uddṛṣṭānām
Locativeuddṛṣṭe uddṛṣṭayoḥ uddṛṣṭeṣu

Compound uddṛṣṭa -

Adverb -uddṛṣṭam -uddṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria