Declension table of ?uddṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeuddṛṣṭaḥ uddṛṣṭau uddṛṣṭāḥ
Vocativeuddṛṣṭa uddṛṣṭau uddṛṣṭāḥ
Accusativeuddṛṣṭam uddṛṣṭau uddṛṣṭān
Instrumentaluddṛṣṭena uddṛṣṭābhyām uddṛṣṭaiḥ uddṛṣṭebhiḥ
Dativeuddṛṣṭāya uddṛṣṭābhyām uddṛṣṭebhyaḥ
Ablativeuddṛṣṭāt uddṛṣṭābhyām uddṛṣṭebhyaḥ
Genitiveuddṛṣṭasya uddṛṣṭayoḥ uddṛṣṭānām
Locativeuddṛṣṭe uddṛṣṭayoḥ uddṛṣṭeṣu

Compound uddṛṣṭa -

Adverb -uddṛṣṭam -uddṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria