Declension table of ?udbuddhasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeudbuddhasaṃskāraḥ udbuddhasaṃskārau udbuddhasaṃskārāḥ
Vocativeudbuddhasaṃskāra udbuddhasaṃskārau udbuddhasaṃskārāḥ
Accusativeudbuddhasaṃskāram udbuddhasaṃskārau udbuddhasaṃskārān
Instrumentaludbuddhasaṃskāreṇa udbuddhasaṃskārābhyām udbuddhasaṃskāraiḥ udbuddhasaṃskārebhiḥ
Dativeudbuddhasaṃskārāya udbuddhasaṃskārābhyām udbuddhasaṃskārebhyaḥ
Ablativeudbuddhasaṃskārāt udbuddhasaṃskārābhyām udbuddhasaṃskārebhyaḥ
Genitiveudbuddhasaṃskārasya udbuddhasaṃskārayoḥ udbuddhasaṃskārāṇām
Locativeudbuddhasaṃskāre udbuddhasaṃskārayoḥ udbuddhasaṃskāreṣu

Compound udbuddhasaṃskāra -

Adverb -udbuddhasaṃskāram -udbuddhasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria