Declension table of ?udbodhana

Deva

NeuterSingularDualPlural
Nominativeudbodhanam udbodhane udbodhanāni
Vocativeudbodhana udbodhane udbodhanāni
Accusativeudbodhanam udbodhane udbodhanāni
Instrumentaludbodhanena udbodhanābhyām udbodhanaiḥ
Dativeudbodhanāya udbodhanābhyām udbodhanebhyaḥ
Ablativeudbodhanāt udbodhanābhyām udbodhanebhyaḥ
Genitiveudbodhanasya udbodhanayoḥ udbodhanānām
Locativeudbodhane udbodhanayoḥ udbodhaneṣu

Compound udbodhana -

Adverb -udbodhanam -udbodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria