Declension table of ?udbodhakā

Deva

FeminineSingularDualPlural
Nominativeudbodhakā udbodhake udbodhakāḥ
Vocativeudbodhake udbodhake udbodhakāḥ
Accusativeudbodhakām udbodhake udbodhakāḥ
Instrumentaludbodhakayā udbodhakābhyām udbodhakābhiḥ
Dativeudbodhakāyai udbodhakābhyām udbodhakābhyaḥ
Ablativeudbodhakāyāḥ udbodhakābhyām udbodhakābhyaḥ
Genitiveudbodhakāyāḥ udbodhakayoḥ udbodhakānām
Locativeudbodhakāyām udbodhakayoḥ udbodhakāsu

Adverb -udbodhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria