Declension table of ?udbodhaka

Deva

NeuterSingularDualPlural
Nominativeudbodhakam udbodhake udbodhakāni
Vocativeudbodhaka udbodhake udbodhakāni
Accusativeudbodhakam udbodhake udbodhakāni
Instrumentaludbodhakena udbodhakābhyām udbodhakaiḥ
Dativeudbodhakāya udbodhakābhyām udbodhakebhyaḥ
Ablativeudbodhakāt udbodhakābhyām udbodhakebhyaḥ
Genitiveudbodhakasya udbodhakayoḥ udbodhakānām
Locativeudbodhake udbodhakayoḥ udbodhakeṣu

Compound udbodhaka -

Adverb -udbodhakam -udbodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria