Declension table of ?udbodhaka

Deva

MasculineSingularDualPlural
Nominativeudbodhakaḥ udbodhakau udbodhakāḥ
Vocativeudbodhaka udbodhakau udbodhakāḥ
Accusativeudbodhakam udbodhakau udbodhakān
Instrumentaludbodhakena udbodhakābhyām udbodhakaiḥ udbodhakebhiḥ
Dativeudbodhakāya udbodhakābhyām udbodhakebhyaḥ
Ablativeudbodhakāt udbodhakābhyām udbodhakebhyaḥ
Genitiveudbodhakasya udbodhakayoḥ udbodhakānām
Locativeudbodhake udbodhakayoḥ udbodhakeṣu

Compound udbodhaka -

Adverb -udbodhakam -udbodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria