Declension table of ?udbodha

Deva

MasculineSingularDualPlural
Nominativeudbodhaḥ udbodhau udbodhāḥ
Vocativeudbodha udbodhau udbodhāḥ
Accusativeudbodham udbodhau udbodhān
Instrumentaludbodhena udbodhābhyām udbodhaiḥ udbodhebhiḥ
Dativeudbodhāya udbodhābhyām udbodhebhyaḥ
Ablativeudbodhāt udbodhābhyām udbodhebhyaḥ
Genitiveudbodhasya udbodhayoḥ udbodhānām
Locativeudbodhe udbodhayoḥ udbodheṣu

Compound udbodha -

Adverb -udbodham -udbodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria