Declension table of ?udbila

Deva

NeuterSingularDualPlural
Nominativeudbilam udbile udbilāni
Vocativeudbila udbile udbilāni
Accusativeudbilam udbile udbilāni
Instrumentaludbilena udbilābhyām udbilaiḥ
Dativeudbilāya udbilābhyām udbilebhyaḥ
Ablativeudbilāt udbilābhyām udbilebhyaḥ
Genitiveudbilasya udbilayoḥ udbilānām
Locativeudbile udbilayoḥ udbileṣu

Compound udbila -

Adverb -udbilam -udbilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria