Declension table of ?udbhūtatva

Deva

NeuterSingularDualPlural
Nominativeudbhūtatvam udbhūtatve udbhūtatvāni
Vocativeudbhūtatva udbhūtatve udbhūtatvāni
Accusativeudbhūtatvam udbhūtatve udbhūtatvāni
Instrumentaludbhūtatvena udbhūtatvābhyām udbhūtatvaiḥ
Dativeudbhūtatvāya udbhūtatvābhyām udbhūtatvebhyaḥ
Ablativeudbhūtatvāt udbhūtatvābhyām udbhūtatvebhyaḥ
Genitiveudbhūtatvasya udbhūtatvayoḥ udbhūtatvānām
Locativeudbhūtatve udbhūtatvayoḥ udbhūtatveṣu

Compound udbhūtatva -

Adverb -udbhūtatvam -udbhūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria