Declension table of ?udbhūtasparśavat

Deva

MasculineSingularDualPlural
Nominativeudbhūtasparśavān udbhūtasparśavantau udbhūtasparśavantaḥ
Vocativeudbhūtasparśavan udbhūtasparśavantau udbhūtasparśavantaḥ
Accusativeudbhūtasparśavantam udbhūtasparśavantau udbhūtasparśavataḥ
Instrumentaludbhūtasparśavatā udbhūtasparśavadbhyām udbhūtasparśavadbhiḥ
Dativeudbhūtasparśavate udbhūtasparśavadbhyām udbhūtasparśavadbhyaḥ
Ablativeudbhūtasparśavataḥ udbhūtasparśavadbhyām udbhūtasparśavadbhyaḥ
Genitiveudbhūtasparśavataḥ udbhūtasparśavatoḥ udbhūtasparśavatām
Locativeudbhūtasparśavati udbhūtasparśavatoḥ udbhūtasparśavatsu

Compound udbhūtasparśavat -

Adverb -udbhūtasparśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria