Declension table of ?udbhūtarūpā

Deva

FeminineSingularDualPlural
Nominativeudbhūtarūpā udbhūtarūpe udbhūtarūpāḥ
Vocativeudbhūtarūpe udbhūtarūpe udbhūtarūpāḥ
Accusativeudbhūtarūpām udbhūtarūpe udbhūtarūpāḥ
Instrumentaludbhūtarūpayā udbhūtarūpābhyām udbhūtarūpābhiḥ
Dativeudbhūtarūpāyai udbhūtarūpābhyām udbhūtarūpābhyaḥ
Ablativeudbhūtarūpāyāḥ udbhūtarūpābhyām udbhūtarūpābhyaḥ
Genitiveudbhūtarūpāyāḥ udbhūtarūpayoḥ udbhūtarūpāṇām
Locativeudbhūtarūpāyām udbhūtarūpayoḥ udbhūtarūpāsu

Adverb -udbhūtarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria