Declension table of ?udbhūtarūpa

Deva

MasculineSingularDualPlural
Nominativeudbhūtarūpaḥ udbhūtarūpau udbhūtarūpāḥ
Vocativeudbhūtarūpa udbhūtarūpau udbhūtarūpāḥ
Accusativeudbhūtarūpam udbhūtarūpau udbhūtarūpān
Instrumentaludbhūtarūpeṇa udbhūtarūpābhyām udbhūtarūpaiḥ udbhūtarūpebhiḥ
Dativeudbhūtarūpāya udbhūtarūpābhyām udbhūtarūpebhyaḥ
Ablativeudbhūtarūpāt udbhūtarūpābhyām udbhūtarūpebhyaḥ
Genitiveudbhūtarūpasya udbhūtarūpayoḥ udbhūtarūpāṇām
Locativeudbhūtarūpe udbhūtarūpayoḥ udbhūtarūpeṣu

Compound udbhūtarūpa -

Adverb -udbhūtarūpam -udbhūtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria