Declension table of ?udbhūtā

Deva

FeminineSingularDualPlural
Nominativeudbhūtā udbhūte udbhūtāḥ
Vocativeudbhūte udbhūte udbhūtāḥ
Accusativeudbhūtām udbhūte udbhūtāḥ
Instrumentaludbhūtayā udbhūtābhyām udbhūtābhiḥ
Dativeudbhūtāyai udbhūtābhyām udbhūtābhyaḥ
Ablativeudbhūtāyāḥ udbhūtābhyām udbhūtābhyaḥ
Genitiveudbhūtāyāḥ udbhūtayoḥ udbhūtānām
Locativeudbhūtāyām udbhūtayoḥ udbhūtāsu

Adverb -udbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria