Declension table of ?udbhrū

Deva

NeuterSingularDualPlural
Nominativeudbhru udbhruṇī udbhrūṇi
Vocativeudbhru udbhruṇī udbhrūṇi
Accusativeudbhru udbhruṇī udbhrūṇi
Instrumentaludbhruṇā udbhrubhyām udbhrubhiḥ
Dativeudbhruṇe udbhrubhyām udbhrubhyaḥ
Ablativeudbhruṇaḥ udbhrubhyām udbhrubhyaḥ
Genitiveudbhruṇaḥ udbhruṇoḥ udbhrūṇām
Locativeudbhruṇi udbhruṇoḥ udbhruṣu

Compound udbhru -

Adverb -udbhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria