Declension table of ?udbhrū

Deva

MasculineSingularDualPlural
Nominativeudbhrūḥ udbhruvau udbhruvaḥ
Vocativeudbhrūḥ udbhru udbhruvau udbhruvaḥ
Accusativeudbhruvam udbhruvau udbhruvaḥ
Instrumentaludbhruvā udbhrūbhyām udbhrūbhiḥ
Dativeudbhruvai udbhruve udbhrūbhyām udbhrūbhyaḥ
Ablativeudbhruvāḥ udbhruvaḥ udbhrūbhyām udbhrūbhyaḥ
Genitiveudbhruvāḥ udbhruvaḥ udbhruvoḥ udbhrūṇām udbhruvām
Locativeudbhruvi udbhruvām udbhruvoḥ udbhrūṣu

Compound udbhrū -

Adverb -udbhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria