Declension table of ?udbhrama

Deva

MasculineSingularDualPlural
Nominativeudbhramaḥ udbhramau udbhramāḥ
Vocativeudbhrama udbhramau udbhramāḥ
Accusativeudbhramam udbhramau udbhramān
Instrumentaludbhrameṇa udbhramābhyām udbhramaiḥ udbhramebhiḥ
Dativeudbhramāya udbhramābhyām udbhramebhyaḥ
Ablativeudbhramāt udbhramābhyām udbhramebhyaḥ
Genitiveudbhramasya udbhramayoḥ udbhramāṇām
Locativeudbhrame udbhramayoḥ udbhrameṣu

Compound udbhrama -

Adverb -udbhramam -udbhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria