Declension table of ?udbhrāntaka

Deva

NeuterSingularDualPlural
Nominativeudbhrāntakam udbhrāntake udbhrāntakāni
Vocativeudbhrāntaka udbhrāntake udbhrāntakāni
Accusativeudbhrāntakam udbhrāntake udbhrāntakāni
Instrumentaludbhrāntakena udbhrāntakābhyām udbhrāntakaiḥ
Dativeudbhrāntakāya udbhrāntakābhyām udbhrāntakebhyaḥ
Ablativeudbhrāntakāt udbhrāntakābhyām udbhrāntakebhyaḥ
Genitiveudbhrāntakasya udbhrāntakayoḥ udbhrāntakānām
Locativeudbhrāntake udbhrāntakayoḥ udbhrāntakeṣu

Compound udbhrāntaka -

Adverb -udbhrāntakam -udbhrāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria